A 979-28 Tripurabhairavīstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/28
Title: Tripurabhairavīstotra
Dimensions: 21.8 x 6.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/798
Remarks:
Reel No. A 979-28 Inventory No. 78349
Title Tripurabhairavīstotra
Author Śaṅkara
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali loose paper
State complete
Size 21.8 x 6.9 cm
Binding Hole none
Folios 3
Lines per Folio 8
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 1/798
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrītripurabhairavyai ||
mūlādhāre catuṣke kramaśakalapade śaktim ādhārakande
trikoṇe tasya madhye sphuritaravinibhā śaktisinduravalye |
svādhiṣṭhānāntaliṅge ṣaḍadalavidite śuddhibhede ca .. .
ūrṇṇā tantusthitāsau sa jayati tripurā bhairavī maṃgalākṣī || 1 || (fol. 1r1–3)
End
yā sā raudrī ca sarvvaṃ kulapuruṣanibhaṃ gahvaraṃ mantrabījaṃ
siddhaṃ sāṅgaṃ sudiddhaṃ na ca bhavati ca sā bhrāntaṃ bhedair vikalpaiḥ |
ebhi vyāptaṃ ca sarvvaṃ sa ca sakalam idaṃ jīvayantī dūpānāṃ (!)
sohaṃ haṃsāvilakṣaṃ sajaya || 13 ||
śaktistotraṃ paṭhen niṃ (!) dṛḍham anusudhiyo bhāvamuktaṃ stutīṃ (!) vā
bhaktyā caikatra cittaṃ guruvacana sadā nityam eva smaranti |
yakhyām (!) ante sarantī bhavabhayarahitā bhuktimuktipradātām
ity evaṃ bhairavākṣīṃ sa jayati tripurā bhairavī maṃgalākṣī || 14 || (fol. 2v5–3v1)
Colophon
iti śaṅkaraviracitaṃ tripurabhairavīstotraṃ samāptaḥ || || (fol. 3v2)
Microfilm Details
Reel No. A 979/28
Date of Filming 31-01-1985
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 11-05-2005
Bibliography