A 979-28 Tripurabhairavīstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/28
Title: Tripurabhairavīstotra
Dimensions: 21.8 x 6.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/798
Remarks:


Reel No. A 979-28 Inventory No. 78349

Title Tripurabhairavīstotra

Author Śaṅkara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali loose paper

State complete

Size 21.8 x 6.9 cm

Binding Hole none

Folios 3

Lines per Folio 8

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1/798

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrītripurabhairavyai ||

mūlādhāre catuṣke kramaśakalapade śaktim ādhārakande 

trikoṇe tasya madhye sphuritaravinibhā śaktisinduravalye |

svādhiṣṭhānāntaliṅge ṣaḍadalavidite śuddhibhede ca .. . 

ūrṇṇā tantusthitāsau sa jayati tripurā bhairavī maṃgalākṣī || 1 || (fol. 1r1–3)

End

yā sā raudrī ca sarvvaṃ kulapuruṣanibhaṃ gahvaraṃ mantrabījaṃ

siddhaṃ sāṅgaṃ sudiddhaṃ na ca bhavati ca sā bhrāntaṃ bhedair vikalpaiḥ |

ebhi vyāptaṃ ca sarvvaṃ sa ca sakalam idaṃ jīvayantī dūpānāṃ (!)

sohaṃ haṃsāvilakṣaṃ sajaya || 13 ||

śaktistotraṃ paṭhen niṃ (!) dṛḍham anusudhiyo bhāvamuktaṃ stutīṃ (!) vā

bhaktyā caikatra cittaṃ guruvacana sadā nityam eva smaranti |

yakhyām (!) ante sarantī bhavabhayarahitā bhuktimuktipradātām

ity evaṃ bhairavākṣīṃ sa jayati tripurā bhairavī maṃgalākṣī || 14 || (fol. 2v5–3v1)

Colophon

iti śaṅkaraviracitaṃ tripurabhairavīstotraṃ samāptaḥ || || (fol. 3v2)

Microfilm Details

Reel No. A 979/28

Date of Filming 31-01-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 11-05-2005

Bibliography